A 1215-36 Bhāratasāvitrī
Manuscript culture infobox
Filmed in: A 1215/36
Title: Bhāratasāvitrī
Dimensions: 19.8 x 9.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1907
Acc No.: NAK 4/3320
Remarks:
Reel No. A 1215-36
Inventory No. 91538
Title Bhāratasāvitrī
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.8 x 9.3 cm
Binding Hole(s) none
Folios 6
Lines per Folio 9
Foliation figures in both margins on the verso
Scribe Kāśīnātha
Date of Copying [VS] 1907
Place of Deposit NAK
Accession No. 4/3320
Manuscript Features
Confusion of s and ś
Excerpts
Beginning
śrīgaṇeśāyen(!) namaḥ || ||
dvaipāyanoṣṭapuṭaniḥsṛtam aprameyaṃ
puṇyaṃ pavitram atha pāpaharaṃ paraṃ ca ||
yo bhārataṃ samadhigacchati vācyamānaṃ
kiṃ taśya puṣkarajalair abhiṣecanena || 1 ||
muniṃ ṣṭigdhāṃbudhābhāsaṃ<ref>Read snigdhāmbujābhāsaṃ</ref> vedavyāśam akalmaṣam ||
vedavyāśaṃ saraśvatyā⟨ṃ⟩v⟨y⟩āsaṃ vyāsaṃ namāmy aham || 2 ||
vedavyāsa uvāca || ||
dvāravatyāṃ sthitaṃ kṛṣṇaṃ samāhūya yudhiṣṭ[h]iraḥ ||
sādhuṃ śaṃpreṣayām āśa svagaccha dhvastināpuraṃ<ref>Read tvaṃ gaccha hastināpuram?</ref> || 3 ||
śrīkṛṣṇo rathavegena gat⟨t⟩vā tad dhastināpuraṃ ||
viduraḥ pṛṣṭavān kṛṣṇaṃ svāgataṃ te mahāprabho || 4 ||
vidura uvāca ||
tava darśanamātreṇa kṛtakṛtyo smi śarvadā ||
adya me pitaras tṛptā govinde gṛham āgate || 5 ||
adyāṣṭami(!) ca navami(!) ca caturddaśī ca
ādyāyanaṃ ca viṣuvaṃ ca dinatrayaṃ ca ||
adyaiva piṃḍapitṛyajñasamastakālo
dāmodareṇa sahaśā gṛham āgatena || 6 ||
śrībhagavān uvāca ||
sādhu śādhu mahāprājña sarvaśāstraviśārada ||
tṛpto smi ipsitaṃ(!) bruhi(!) dadāmi kurunandana || 7 || (fol. 1v1–2r1)
<references/>
End
āyājñikam iva dravyam aham eko vivarjita[ḥ] ||
sarvakṣetre maye(!)kṣetre kurukṣetre mahākṣaye || 70 ||
bhārate raṇayajñe smin dīkṣito yaṃ yudhiṣṭīra(!) ||
akhyātuṃ(!) ca māhāyudhyaṃ vistareṇa na śakyate || 71 ||
saṃkṣepena mayā khyātam etad bhāratam ucyate ||
imāṃ bhārataśāvitrīṃ prātar utthāya yaḥ paṭhet || 72 ||
divāṣa<ref>Read divaseṣu?</ref> dīvārātrau(!) śameṣu viṣameṣu ca⟨ḥ⟩
ahorātrakṛtaṃ pāpe(!) śravanena [[vinaśyati]] || 73 ||
saṃvatsarakṛtaṃ pāpaṃ paṭhyamāne vinaśyati ||
na bhayaṃ vidyate taśya kāryyaśi⟨ṃ⟩[d]dhiś ca jāyate⟨ḥ⟩ [|| 74 ||]
yo gośataṃ kanakaśṛṃgamayaṃ dadāti
viprāya vedavidurave[[ya]]<ref>Read vedavidurāya</ref> bahuśrutāya ||
puṇyāṃ ca bhāratakathāṃ śṛṇuyāc ca ⟨n⟩nityaṃ
tul⟨l⟩yaṃ phalaṃ bhavatu taśya ca taśya caiva || 75 ||
bhārataśya śamudraśya mero[r] nārāyaṇaśya ca ||
aprameyāś ca cat⟨t⟩vāraḥ punyatoyaguhā guṇā || 76 || (fol. 6r5–v5)
<references/>
Colophon
iti śrībhārataśāvitri śampūrṇam || ||
śrīśamvat 1907 sālamiti śrāvaṇakṛṣṇapaṃcamyāṃ śomavāsare
liṣitaṃ kāśīnāthadvijahastena liṣaittvā || ||
yādṛṣṭaṃ pustakaṃ dṛṣṭā tādṛṣṭaṃ liṣitaṃm mayāḥ
yadī śuddho 'śuddho vā mama dośo na dīyaṃte || || (fol. 6v5–8)
Microfilm Details
Reel No. A 1215/36
Date of Filming 19-04-1987
Exposures 9
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 10-09-2013