A 1215-36 Bhāratasāvitrī

Manuscript culture infobox

Filmed in: A 1215/36
Title: Bhāratasāvitrī
Dimensions: 19.8 x 9.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1907
Acc No.: NAK 4/3320
Remarks:

Reel No. A 1215-36

Inventory No. 91538

Title Bhāratasāvitrī

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.8 x 9.3 cm

Binding Hole(s) none

Folios 6

Lines per Folio 9

Foliation figures in both margins on the verso

Scribe Kāśīnātha

Date of Copying [VS] 1907

Place of Deposit NAK

Accession No. 4/3320

Manuscript Features

Confusion of s and ś

Excerpts

Beginning

śrīgaṇeśāyen(!) namaḥ || ||

dvaipāyanoṣṭapuṭaniḥsṛtam aprameyaṃ
puṇyaṃ pavitram atha pāpaharaṃ paraṃ ca ||
yo bhārataṃ samadhigacchati vācyamānaṃ
kiṃ taśya puṣkarajalair abhiṣecanena || 1 ||

muniṃ ṣṭigdhāṃbudhābhāsaṃ<ref>Read snigdhāmbujābhāsaṃ</ref> vedavyāśam akalmaṣam ||
vedavyāśaṃ saraśvatyā⟨ṃ⟩v⟨y⟩āsaṃ vyāsaṃ namāmy aham || 2 ||

vedavyāsa uvāca || ||

dvāravatyāṃ sthitaṃ kṛṣṇaṃ samāhūya yudhiṣṭ[h]iraḥ ||
sādhuṃ śaṃpreṣayām āśa svagaccha dhvastināpuraṃ<ref>Read tvaṃ gaccha hastināpuram?</ref> || 3 ||

śrīkṛṣṇo rathavegena gat⟨t⟩vā tad dhastināpuraṃ ||
viduraḥ pṛṣṭavān kṛṣṇaṃ svāgataṃ te mahāprabho || 4 ||

vidura uvāca ||

tava darśanamātreṇa kṛtakṛtyo smi śarvadā ||
adya me pitaras tṛptā govinde gṛham āgate || 5 ||

adyāṣṭami(!) ca navami(!) ca caturddaśī ca
ādyāyanaṃ ca viṣuvaṃ ca dinatrayaṃ ca ||
adyaiva piṃḍapitṛyajñasamastakālo
dāmodareṇa sahaśā gṛham āgatena || 6 ||

śrībhagavān uvāca ||

sādhu śādhu mahāprājña sarvaśāstraviśārada ||
tṛpto smi ipsitaṃ(!) bruhi(!) dadāmi kurunandana || 7 || (fol. 1v1–2r1)

<references/>

End

āyājñikam iva dravyam aham eko vivarjita[ḥ] ||
sarvakṣetre maye(!)kṣetre kurukṣetre mahākṣaye || 70 ||

bhārate raṇayajñe smin dīkṣito yaṃ yudhiṣṭīra(!) ||
akhyātuṃ(!) ca māhāyudhyaṃ vistareṇa na śakyate || 71 ||

saṃkṣepena mayā khyātam etad bhāratam ucyate ||
imāṃ bhārataśāvitrīṃ prātar utthāya yaḥ paṭhet || 72 ||

divāṣa<ref>Read divaseṣu?</ref> dīvārātrau(!) śameṣu viṣameṣu ca⟨ḥ⟩
ahorātrakṛtaṃ pāpe(!) śravanena [[vinaśyati]] || 73 ||

saṃvatsarakṛtaṃ pāpaṃ paṭhyamāne vinaśyati ||
na bhayaṃ vidyate taśya kāryyaśi⟨ṃ⟩[d]dhiś ca jāyate⟨ḥ⟩ [|| 74 ||]

yo gośataṃ kanakaśṛṃgamayaṃ dadāti
viprāya vedavidurave[[ya]]<ref>Read vedavidurāya</ref> bahuśrutāya ||
puṇyāṃ ca bhāratakathāṃ śṛṇuyāc ca ⟨n⟩nityaṃ
tul⟨l⟩yaṃ phalaṃ bhavatu taśya ca taśya caiva || 75 ||

bhārataśya śamudraśya mero[r] nārāyaṇaśya ca ||
aprameyāś ca cat⟨t⟩vāraḥ punyatoyaguhā guṇā || 76 || (fol. 6r5–v5)

<references/>

Colophon

iti śrībhārataśāvitri śampūrṇam || ||

śrīśamvat 1907 sālamiti śrāvaṇakṛṣṇapaṃcamyāṃ śomavāsare
liṣitaṃ kāśīnāthadvijahastena liṣaittvā || ||
yādṛṣṭaṃ pustakaṃ dṛṣṭā tādṛṣṭaṃ liṣitaṃm mayāḥ
yadī śuddho 'śuddho vā mama dośo na dīyaṃte || || (fol. 6v5–8)

Microfilm Details

Reel No. A 1215/36

Date of Filming 19-04-1987

Exposures 9

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 10-09-2013